12.8 Maggasaññakattheraapadāna

“Padumuttarabuddhassa,
sāvakā vanacārino;
Vippanaṭṭhā brahāraññe,
andhāva anusuyyare.

Anussaritvā sambuddhaṃ,
padumuttaranāyakaṃ;
Tassa te munino puttā,
vippanaṭṭhā mahāvane.

Bhavanā oruhitvāna,
agamiṃ bhikkhusantikaṃ;
Tesaṃ maggañca ācikkhiṃ,
bhojanañca adāsahaṃ.

Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Jātiyā sattavassohaṃ,
arahattamapāpuṇiṃ.

Sacakkhū nāma nāmena,
dvādasa cakkavattino;
Sattaratanasampannā,
pañcakappasate ito.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā maggasaññako thero imā gāthāyo abhāsitthāti.


Maggasaññakattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments