12.8 Maggasaññakattheraapadāna
“Padumuttarabuddhassa,
sāvakā vanacārino;
Vippanaṭṭhā brahāraññe,
andhāva anusuyyare.
Anussaritvā sambuddhaṃ,
padumuttaranāyakaṃ;
Tassa te munino puttā,
vippanaṭṭhā mahāvane.
Bhavanā oruhitvāna,
agamiṃ bhikkhusantikaṃ;
Tesaṃ maggañca ācikkhiṃ,
bhojanañca adāsahaṃ.
Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Jātiyā sattavassohaṃ,
arahattamapāpuṇiṃ.
Sacakkhū nāma nāmena,
dvādasa cakkavattino;
Sattaratanasampannā,
pañcakappasate ito.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā maggasaññako thero imā gāthāyo abhāsitthāti.
Maggasaññakattherassāpadānaṃ aṭṭhamaṃ.
160