2.1.1 Maṇḍūkadevaputtavimānavatthu

“Ko me vandati pādāni,
iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena,
sabbā obhāsayaṃ disā”ti.

“Maṇḍūkohaṃ pure āsiṃ,
udake vārigocaro;
Tava dhammaṃ suṇantassa,
avadhī vacchapālako.

Muhuttaṃ cittapasādassa,
iddhiṃ passa yasañca me;
Ānubhāvañca me passa,
vaṇṇaṃ passa jutiñca me.

Ye ca te dīghamaddhānaṃ,
dhammaṃ assosuṃ gotama;
Pattā te acalaṭṭhānaṃ,
yattha gantvā na socare”ti.


Maṇḍūkadevaputtavimānaṃ paṭhamaṃ.

15
0

Comments