5.11 Jatukaṇṇimāṇavapucchā

“Sutvānahaṃ vīramakāmakāmiṃ, (iccāyasmā jatukaṇṇi)
Oghātigaṃ puṭṭhumakāmamāgamaṃ;
Santipadaṃ brūhi sahajanetta,
_Yathātacchaṃ bhagavā brūhi metaṃ. _

Bhagavā hi kāme abhibhuyya iriyati,
Ādiccova pathaviṃ tejī tejasā;
Parittapaññassa me bhūripañña,
Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
_Jātijarāya idha vippahānaṃ”. _

“Kāmesu vinaya gedhaṃ, (jatukaṇṇīti bhagavā)
Nekkhammaṃ daṭṭhu khemato;
Uggahītaṃ nirattaṃ vā,
_Mā te vijjittha kiñcanaṃ. _

Yaṃ pubbe taṃ visosehi,
pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi,
_upasanto carissasi. _

Sabbaso nāmarūpasmiṃ,
Vītagedhassa brāhmaṇa;
Āsavāssa na vijjanti,
_Yehi maccuvasaṃ vaje”ti. _


Jatukaṇṇimāṇavapucchā ekādasamā.

15
0

Comments