11.1.54 Uṇhavalāhakasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—

“ko nu kho, bhante, hetu, ko paccayo, yenekadā uṇhaṃ hotī”ti?

“Santi, bhikkhu, uṇhavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti—  ‘yannūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya uṇhaṃ hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā uṇhaṃ hotī”ti.


Catupaññāsamaṃ.

15
0

Comments