7.1.4 Bilaṅgikasutta
Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho bilaṅgikabhāradvājo brāhmaṇo—
“bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Atha kho bhagavā bilaṅgikassa bhāradvājassa brāhmaṇassa cetasā cetoparivitakkamaññāya bilaṅgikaṃ bhāradvājaṃ brāhmaṇaṃ gāthāya ajjhabhāsi—
“Yo appaduṭṭhassa narassa dussati,
Suddhassa posassa anaṅgaṇassa;
Tameva bālaṃ pacceti pāpaṃ,
Sukhumo rajo paṭivātaṃva khitto”ti.
Evaṃ vutte, bilaṅgikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
150