3.5.10 Sārasutta

“Cattārome, bhikkhave, sārā. Katame cattāro? Sīlasāro, samādhisāro, paññāsāro, vimuttisāro—  ime kho, bhikkhave, cattāro sārā”ti.


Dasamaṃ.


Ābhāvaggo pañcamo.


Tassuddānaṃ

Ābhā pabhā ca ālokā,
obhāsā ceva pajjotā;
Dve kālā caritā dve ca,
honti sārena te dasāti.


Tatiyo paṇṇāsako samatto.

16
0

Comments