3.1 Subhūtittheraapadāna

“Himavantassāvidūre,
nisabho nāma pabbato;
Assamo sukato mayhaṃ,
paṇṇasālā sumāpitā.

Kosiyo nāma nāmena,
jaṭilo uggatāpano;
Ekākiyo adutiyo,
vasāmi nisabhe tadā.

Phalaṃ mūlañca paṇṇañca,
na bhuñjāmi ahaṃ tadā;
Pavattaṃva supātāhaṃ,
upajīvāmi tāvade.

Nāhaṃ kopemi ājīvaṃ,
cajamānopi jīvitaṃ;
Ārādhemi sakaṃ cittaṃ,
vivajjemi anesanaṃ.

Rāgūpasaṃhitaṃ cittaṃ,
yadā uppajjate mama;
Sayaṃva paccavekkhāmi,
ekaggo taṃ damemahaṃ.

‘Rajjase rajjanīye ca,
dussanīye ca dussase;
Muyhase mohanīye ca,
nikkhamassu vanā tuvaṃ.

Visuddhānaṃ ayaṃ vāso,
nimmalānaṃ tapassinaṃ;
Mā kho visuddhaṃ dūsesi,
nikkhamassu vanā tuvaṃ.

Agāriko bhavitvāna,
yadā puttaṃ labhissasi;
Ubhopi mā virādhesi,
nikkhamassu vanā tuvaṃ.

Chavālātaṃ yathā kaṭṭhaṃ,
na kvaci kiccakārakaṃ;
Neva gāme araññe vā,
na hi taṃ kaṭṭhasammataṃ.

Chavālātūpamo tvaṃsi,
na gihī nāpi saññato;
Ubhato muttako ajja,
nikkhamassu vanā tuvaṃ.

Siyā nu kho tava etaṃ,
ko pajānāti te idaṃ;
Saddhādhuraṃ vahisi me,
kosajjabahulāya ca.

Jigucchissanti taṃ viññū,
asuciṃ nāgariko yathā;
Ākaḍḍhitvāna isayo,
codayissanti taṃ sadā.

Taṃ viññū pavadissanti,
samatikkantasāsanaṃ;
Saṃvāsaṃ alabhanto hi,
kathaṃ jīvihisi tuvaṃ.

Tidhā pabhinnaṃ mātaṅgaṃ,
kuñjaraṃ saṭṭhihāyanaṃ;
Balī nāgo upagantvā,
yūthā nīharate gajaṃ.

Yūthā vinissaṭo santo,
sukhaṃ sātaṃ na vindati;
Dukkhito vimano hoti,
pajjhāyanto pavedhati.

Tatheva jaṭilā tampi,
nīharissanti dummatiṃ;
Tehi tvaṃ nissaṭo santo,
sukhaṃ sātaṃ na lacchasi.

Divā vā yadi vā rattiṃ,
sokasallasamappito;
Ḍayhasi pariḷāhena,
gajo yūthāva nissaṭo.

Jātarūpaṃ yathā kūṭaṃ,
neva jhāyati katthaci;
Tathā sīlavihīno tvaṃ,
na jhāyissasi katthaci.

Agāraṃ vasamānopi,
kathaṃ jīvihisi tuvaṃ;
Mattikaṃ pettikañcāpi,
natthi te nihitaṃ dhanaṃ.

Sayaṃ kammaṃ karitvāna,
gatte sedaṃ pamocayaṃ;
Evaṃ jīvihisi gehe,
sādhu te taṃ na ruccati.

Evāhaṃ tattha vāremi,
saṃkilesagataṃ manaṃ;
Nānādhammakathaṃ katvā,
pāpā cittaṃ nivārayiṃ’.

Evaṃ me viharantassa,
appamādavihārino;
Tiṃsavassasahassāni,
vipine me atikkamuṃ.

Appamādarataṃ disvā,
uttamatthaṃ gavesakaṃ;
Padumuttarasambuddho,
āgacchi mama santikaṃ.

Timbarūsakavaṇṇābho,
appameyyo anūpamo;
Rūpenāsadiso buddho,
ākāse caṅkamī tadā.

Suphullo sālarājāva,
vijjūvabbhaghanantare;
Ñāṇenāsadiso buddho,
ākāse caṅkamī tadā.

Sīharājāvasambhīto,
gajarājāva dappito;
Lāsito byaggharājāva,
ākāse caṅkamī tadā.

Siṅgīnikkhasavaṇṇābho,
khadiraṅgārasannibho;
Maṇi yathā jotiraso,
ākāse caṅkamī tadā.

Visuddhakelāsanibho,
puṇṇamāyeva candimā;
Majjhanhikeva sūriyo,
ākāse caṅkamī tadā.

Disvā nabhe caṅkamantaṃ,
evaṃ cintesahaṃ tadā;
‘Devo nu kho ayaṃ satto,
udāhu manujo ayaṃ.

Na me suto vā diṭṭho vā,
mahiyā ediso naro;
Api mantapadaṃ atthi,
ayaṃ satthā bhavissati’.

Evāhaṃ cintayitvāna,
sakaṃ cittaṃ pasādayiṃ;
Nānāpupphañca gandhañca,
sannipātesahaṃ tadā.

Pupphāsanaṃ paññapetvā,
sādhucittaṃ manoramaṃ;
Narasārathinaṃ aggaṃ,
idaṃ vacanamabraviṃ.

‘Idaṃ me āsanaṃ vīra,
paññattaṃ tavanucchavaṃ;
Hāsayanto mamaṃ cittaṃ,
nisīda kusumāsane’.

Nisīdi tattha bhagavā,
asambhītova kesarī;
Sattarattindivaṃ buddho,
pavare kusumāsane.

Namassamāno aṭṭhāsiṃ,
sattarattindivaṃ ahaṃ;
Vuṭṭhahitvā samādhimhā,
satthā loke anuttaro;
Mama kammaṃ pakittento,
idaṃ vacanamabravi.

‘Bhāvehi buddhānussatiṃ,
bhāvanānamanuttaraṃ;
Imaṃ satiṃ bhāvayitvā,
pūrayissasi mānasaṃ.

Tiṃsakappasahassāni,
devaloke ramissasi;
Asītikkhattuṃ devindo,
devarajjaṃ karissasi;
Sahassakkhattuṃ cakkavattī,
rājā raṭṭhe bhavissasi.

Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Anubhossasi taṃ sabbaṃ,
buddhānussatiyā phalaṃ.

Bhavābhave saṃsaranto,
mahābhogaṃ labhissasi;
Bhoge te ūnatā natthi,
buddhānussatiyā phalaṃ.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Asītikoṭiṃ chaḍḍetvā,
dāse kammakare bahū;
Gotamassa bhagavato,
sāsane pabbajissasi.

Ārādhayitvā sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Subhūti nāma nāmena,
hessati satthu sāvako.

Bhikkhusaṃghe nisīditvā,
dakkhiṇeyyaguṇamhi taṃ;
Tathāraṇavihāre ca,
dvīsu agge ṭhapessati’.

Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Nabhaṃ abbhuggamī vīro,
haṃsarājāva ambare.

Sāsito lokanāthena,
namassitvā tathāgataṃ;
Sadā bhāvemi mudito,
buddhānussatimuttamaṃ.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsaṃ agacchahaṃ.

Asītikkhattuṃ devindo,
devarajjamakārayiṃ;
Sahassakkhattuṃ rājā ca,
cakkavattī ahosahaṃ.

Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Anubhomi susampattiṃ,
buddhānussatiyā phalaṃ.

Bhavābhave saṃsaranto,
mahābhogaṃ labhāmahaṃ;
Bhoge me ūnatā natthi,
buddhānussatiyā phalaṃ.

Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhānussatiyā phalaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo abhāsitthāti.


Subhūtittherassāpadānaṃ paṭhamaṃ.

15
0

Comments