4.5.6 Kesavajātaka
“Manussindaṃ jahitvāna,
sabbakāmasamiddhinaṃ;
Kathaṃ nu bhagavā kesī,
kappassa ramati assame”.
“Sādūni ramaṇīyāni,
santi vakkhā manoramā;
Subhāsitāni kappassa,
nārada ramayanti maṃ”.
“Sālīnaṃ odanaṃ bhuñje,
suciṃ maṃsūpasecanaṃ;
Kathaṃ sāmākanīvāraṃ,
aloṇaṃ chādayanti taṃ”.
“Sāduṃ vā yadi vāsāduṃ,
appaṃ vā yadi vā bahuṃ;
Vissattho yattha bhuñjeyya,
vissāsaparamā rasā”ti.
Kesavajātakaṃ chaṭṭhaṃ.
150