4.5.6 Kesavajātaka

“Manussindaṃ jahitvāna,
sabbakāmasamiddhinaṃ;
Kathaṃ nu bhagavā kesī,
kappassa ramati assame”.

“Sādūni ramaṇīyāni,
santi vakkhā manoramā;
Subhāsitāni kappassa,
nārada ramayanti maṃ”.

“Sālīnaṃ odanaṃ bhuñje,
suciṃ maṃsūpasecanaṃ;
Kathaṃ sāmākanīvāraṃ,
aloṇaṃ chādayanti taṃ”.

“Sāduṃ vā yadi vāsāduṃ,
appaṃ vā yadi vā bahuṃ;
Vissattho yattha bhuñjeyya,
vissāsaparamā rasā”ti.


Kesavajātakaṃ chaṭṭhaṃ.

15
0

Comments