2.1.4 Māgadhasutta
Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho māgadho devaputto bhagavantaṃ gāthāya ajjhabhāsi—
“Kati lokasmiṃ pajjotā,
yehi loko pakāsati;
Bhavantaṃ puṭṭhumāgamma,
kathaṃ jānemu taṃ mayan”ti.
“Cattāro loke pajjotā,
pañcamettha na vijjati;
Divā tapati ādicco,
rattimābhāti candimā.
Atha aggi divārattiṃ,
tattha tattha pakāsati;
Sambuddho tapataṃ seṭṭho,
esā ābhā anuttarā”ti.
150