2.1.4 Māgadhasutta

Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho māgadho devaputto bhagavantaṃ gāthāya ajjhabhāsi—

“Kati lokasmiṃ pajjotā,
yehi loko pakāsati;
Bhavantaṃ puṭṭhumāgamma,
kathaṃ jānemu taṃ mayan”ti.

“Cattāro loke pajjotā,
pañcamettha na vijjati;
Divā tapati ādicco,
rattimābhāti candimā.

Atha aggi divārattiṃ,
tattha tattha pakāsati;
Sambuddho tapataṃ seṭṭho,
esā ābhā anuttarā”ti.

15
0

Comments