4.4.11--170

(232--)

“Dosassa…pe…  mohassa…  kodhassa…  upanāhassa…  makkhassa…  paḷāsassa…  issāya…  macchariyassa…  māyāya…  sāṭheyyassa…  thambhassa…  sārambhassa…  mānassa…  atimānassa…  madassa…  pamādassa…  abhiññāya…  pariññāya…  parikkhayāya…  pahānāya…  khayāya…  vayāya…  virāgāya…  nirodhāya…  cāgāya…  paṭinissaggāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, paṭinissaggāya ime dve dhammā bhāvetabbā”ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.


Rāgapeyyālaṃ niṭṭhitaṃ.


Dukanipātapāḷi niṭṭhitā.

15
0

Comments