4.5 Paramaṭṭhakasutta

Paramanti diṭṭhīsu paribbasāno,
Yaduttari kurute jantu loke;
Hīnāti aññe tato sabbamāha,
_Tasmā vivādāni avītivatto. _

Yadattanī passati ānisaṃsaṃ,
Diṭṭhe sute sīlavate mute vā;
Tadeva so tattha samuggahāya,
_Nihīnato passati sabbamaññaṃ. _

Taṃ vāpi ganthaṃ kusalā vadanti,
Yaṃ nissito passati hīnamaññaṃ;
Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā,
_Sīlabbataṃ bhikkhu na nissayeyya. _

Diṭṭhimpi lokasmiṃ na kappayeyya,
Ñāṇena vā sīlavatena vāpi;
Samoti attānamanūpaneyya,
_Hīno na maññetha visesi vāpi. _

Attaṃ pahāya anupādiyāno,
Ñāṇepi so nissayaṃ no karoti;
Sa ve viyattesu na vaggasārī,
_Diṭṭhimpi so na pacceti kiñci. _

Yassūbhayante paṇidhīdha natthi,
Bhavābhavāya idha vā huraṃ vā;
Nivesanā tassa na santi keci,
_Dhammesu niccheyya samuggahītaṃ. _

Tassīdha diṭṭhe va sute mute vā,
Pakappitā natthi aṇūpi saññā;
Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ,
_Kenīdha lokasmiṃ vikappayeyya. _

Na kappayanti na purekkharonti,
Dhammāpi tesaṃ na paṭicchitāse;
Na brāhmaṇo sīlavatena neyyo,
_Pāraṅgato na pacceti tādīti. _


Paramaṭṭhakasuttaṃ pañcamaṃ.

16
0

Comments