3.1 Samuṭṭhānassuddāna

Aniccā sabbe saṅkhārā,
dukkhānattā ca saṅkhatā;
Nibbānañceva paññatti,
anattā iti nicchayā.

Buddhacande anuppanne,
buddhādicce anuggate;
Tesaṃ sabhāgadhammānaṃ,
nāmamattaṃ na nāyati.

Dukkaraṃ vividhaṃ katvā,
pūrayitvāna pāramī;
Uppajjanti mahāvīrā,
cakkhubhūtā sabrahmake.

Te desayanti saddhammaṃ,
dukkhahāniṃ sukhāvahaṃ;
Aṅgīraso sakyamuni,
sabbabhūtānukampako.

Sabbasattuttamo sīho,
piṭake tīṇi desayi;
Suttantamabhidhammañca,
vinayañca mahāguṇaṃ.

Evaṃ nīyati saddhammo,
vinayo yadi tiṭṭhati;
Ubhato ca vibhaṅgāni,
khandhakā yā ca mātikā.

Mālā suttaguṇeneva,
parivārena ganthitā;
Tasseva parivārassa,
samuṭṭhānaṃ niyato kataṃ.

Sambhedaṃ nidānañcaññaṃ,
sutte dissanti upari;
Tasmā sikkhe parivāraṃ,
dhammakāmo supesaloti.

18
0

Comments