1.7.1.10 Dutiyaukkhittakasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ukkhittakāya antaraghare nisīdanti…pe… .

**“Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (10:155)

Na ukkhittakāya antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare nisīdati, āpatti dukkaṭassa.

Anāpatti—  asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.


Dasamasikkhāpadaṃ niṭṭhitaṃ.

Parimaṇḍalavaggo paṭhamo.

15
0

Comments