7.3 Upacālātherīgāthā

“Satimatī cakkhumatī,
bhikkhunī bhāvitindriyā;
Paṭivijjhi padaṃ santaṃ,
akāpurisasevitaṃ”.

“Kiṃ nu jātiṃ na rocesi,
jāto kāmāni bhuñjati;
Bhuñjāhi kāmaratiyo,
māhu pacchānutāpinī”.

“Jātassa maraṇaṃ hoti,
hatthapādāna chedanaṃ;
Vadhabandhapariklesaṃ,
jāto dukkhaṃ nigacchati.

Atthi sakyakule jāto,
sambuddho aparājito;
So me dhammamadesesi,
jātiyā samatikkamaṃ.

Dukkhaṃ dukkhasamuppādaṃ,
dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ,
dukkhūpasamagāminaṃ.

Tassāhaṃ vacanaṃ sutvā,
vihariṃ sāsane ratā;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Sabbattha vihatā nandī,
tamokhandho padālito;
Evaṃ jānāhi pāpima,
nihato tvamasi antaka”.


…  Upacālā therī… .


Sattakanipāto niṭṭhito.

15
0

Comments