30.2 Pupphadhārakattheraapadāna

“Vākacīradharo āsiṃ,
ajinuttaravāsano;
Abhiññā pañca nibbattā,
candassa parimajjako.

Vipassiṃ lokapajjotaṃ,
disvā abhigataṃ mamaṃ;
Pāricchattakapupphāni,
dhāresiṃ satthuno ahaṃ.

Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
dhāraṇāya idaṃ phalaṃ.

Sattāsītimhito kappe,
eko āsiṃ mahīpati;
Samantadhāraṇo nāma,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pupphadhārako thero imā gāthāyo abhāsitthāti.


Pupphadhārakattherassāpadānaṃ dutiyaṃ.

16
0

Comments