1.2.1.2 Paccanīka

»  Na cakkhu na cakkhudhātūti? Āmantā.

«  Na cakkhudhātu na cakkhūti?

Dibbacakkhu paññācakkhu na cakkhudhātu, cakkhu. Cakkhuñca cakkhudhātuñca ṭhapetvā avasesaṃ na ceva cakkhu na ca cakkhudhātu.

»  Na sotaṃ na sotadhātūti? Āmantā.

«  Na sotadhātu na sotanti?

Dibbasotaṃ taṇhāsotaṃ na sotadhātu, sotaṃ. Sotañca sotadhātuñca ṭhapetvā avasesaṃ na ceva sotaṃ na ca sotadhātu.

»  Na ghānaṃ na ghānadhātūti? Āmantā.

«  Na ghānadhātu na ghānanti? Āmantā.

»  Na jivhā… .


(Saṃkhittaṃ, ubhato āmantā.)

»  Na kāyo na kāyadhātūti? Āmantā.

«  Na kāyadhātu na kāyoti?

Kāyadhātuṃ ṭhapetvā avaseso na kāyadhātu, kāyo. Kāyañca kāyadhātuñca ṭhapetvā avaseso na ceva kāyo na ca kāyadhātu.

»  Na rūpaṃ na rūpadhātūti? Āmantā.

«  Na rūpadhātu na rūpanti?

Rūpadhātuṃ ṭhapetvā avasesaṃ na rūpadhātu, rūpaṃ. Rūpañca rūpadhātuñca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpadhātu.

»  Na saddo…pe…  na gandho na gandhadhātūti? Āmantā.

«  Na gandhadhātu na gandhoti?

Sīlagandho samādhigandho paññāgandho na gandhadhātu, gandho. Gandhañca gandhadhātuñca ṭhapetvā avaseso na ceva gandho na ca gandhadhātu.

»  Na raso na rasadhātūti? Āmantā.

«  Na rasadhātu na rasoti?

Attharaso dhammaraso vimuttiraso na rasadhātu, raso. Rasañca rasadhātuñca ṭhapetvā avaseso na ceva raso na ca rasadhātu.

»  Na phoṭṭhabbo…pe…  na cakkhuviññāṇaṃ na cakkhuviññāṇadhātūti? Āmantā.

«  Na cakkhuviññāṇadhātu na cakkhuviññāṇanti? Āmantā.

»  Na sotaviññāṇaṃ…pe…  na ghānaviññāṇaṃ…  na jivhāviññāṇaṃ…  na kāyaviññāṇaṃ… .

»  Na mano na manodhātūti? Āmantā.

«  Na manodhātu na manoti?

Manodhātuṃ ṭhapetvā avaseso na manodhātu, mano. Manañca manodhātuñca ṭhapetvā avaseso na ceva mano na ca manodhātu.

»  Na manoviññāṇaṃ na manoviññāṇadhātūti? Āmantā.

«  Na manoviññāṇadhātu na manoviññāṇanti? Āmantā.

»  Na dhammo na dhammadhātūti? Āmantā.

«  Na dhammadhātu na dhammoti?

Dhammadhātuṃ ṭhapetvā avaseso na dhammadhātu, dhammo. Dhammañca dhammadhātuñca ṭhapetvā avaseso na ceva dhammo na ca dhammadhātu.

14
0

Comments