40.3 Sabbakittikattheraapadāna

“Kaṇikāraṃva jalitaṃ,
dīparukkhaṃva ujjalaṃ;
Osadhiṃva virocantaṃ,
vijjutaṃ gagane yathā.

Asambhītaṃ anuttāsiṃ,
migarājaṃva kesariṃ;
Ñāṇālokaṃ pakāsentaṃ,
maddantaṃ titthiye gaṇe.

Uddharantaṃ imaṃ lokaṃ,
chindantaṃ sabbasaṃsayaṃ;
Gajjantaṃ migarājaṃva,
addasaṃ lokanāyakaṃ.

Jaṭājinadharo āsiṃ,
brahā uju patāpavā;
Vākacīraṃ gahetvāna,
pādamūle apatthariṃ.

Kāḷānusāriyaṃ gayha,
anulimpiṃ tathāgataṃ;
Sambuddhamanulimpetvā,
santhaviṃ lokanāyakaṃ.

‘Samuddharasimaṃ lokaṃ,
oghatiṇṇamahāmuni;
Ñāṇālokena jotesi,
nāvaṭaṃ ñāṇamuttamaṃ.

Dhammacakkaṃ pavattesi,
maddase paratitthiye;
Usabho jitasaṅgāmo,
sampakampesi medaniṃ.

Mahāsamudde ūmiyo,
velantamhi pabhijjare;
Tatheva tava ñāṇamhi,
sabbadiṭṭhī pabhijjare.

Sukhumacchikajālena,
saramhi sampatānite;
Antojālikatā pāṇā,
pīḷitā honti tāvade.

Tatheva titthiyā loke,
puthupāsaṇḍanissitā;
Antoñāṇavare tuyhaṃ,
parivattanti mārisa.

Patiṭṭhā vuyhataṃ oghe,
tvañhi nātho abandhunaṃ;
Bhayaṭṭitānaṃ saraṇaṃ,
muttitthīnaṃ parāyaṇaṃ.

Ekavīro asadiso,
mettākaruṇasañcayo;
Asamo susamo santo,
vasī tādī jitañjayo.

Dhīro vigatasammoho,
anejo akathaṃkathī;
Tusito vantadososi,
nimmalo saṃyato suci.

Saṅgātigo hatamado,
tevijjo tibhavantago;
Sīmātigo dhammagaru,
gatattho hitavabbhuto.

Tārako tvaṃ yathā nāvā,
nidhīvassāsakārako;
Asambhīto yathā sīho,
gajarājāva dappito’.

Thometvā dasagāthāhi,
padumuttaraṃ mahāyasaṃ;
Vanditvā satthuno pāde,
tuṇhī aṭṭhāsahaṃ tadā.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe ṭhito satthā,
imā gāthā abhāsatha.

‘Yo me sīlañca ñāṇañca,
saddhammañcāpi vaṇṇayi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Saṭṭhi kappasahassāni,
devaloke ramissati;
Aññe devebhibhavitvā,
issaraṃ kārayissati.

So pacchā pabbajitvāna,
sukkamūlena codito;
Gotamassa bhagavato,
sāsane pabbajissati.

Pabbajitvāna kāyena,
pāpakammaṃ vivajjiya;
Sabbāsave pariññāya,
nibbāyissatināsavo’.

Yathāpi megho thanayaṃ,
tappeti mediniṃ imaṃ;
Tatheva tvaṃ mahāvīra,
dhammena tappayī mamaṃ.

Sīlaṃ paññañca dhammañca,
thavitvā lokanāyakaṃ;
Pattomhi paramaṃ santiṃ,
nibbānaṃ padamaccutaṃ.

Aho nūna sa bhagavā,
Ciraṃ tiṭṭheyya cakkhumā;
Aññātañca vijāneyyuṃ,
Phuseyyuṃ amataṃ padaṃ.

Ayaṃ me pacchimā jāti,
bhavā sabbe samūhatā;
Sabbāsave pariññāya,
viharāmi anāsavo.

Satasahassito kappe,
yaṃ buddhamabhithomayiṃ;
Duggatiṃ nābhijānāmi,
kittanāya idaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo abhāsitthāti.


Sabbakittikattherassāpadānaṃ tatiyaṃ.

15
0

Comments