6.5 Anopamātherīgāthā

“Ucce kule ahaṃ jātā,
bahuvitte mahaddhane;
Vaṇṇarūpena sampannā,
dhītā majjhassa atrajā.

Patthitā rājaputtehi,
seṭṭhiputtehi gijjhitā;
Pitu me pesayī dūtaṃ,
detha mayhaṃ anopamaṃ.

Yattakaṃ tulitā esā,
tuyhaṃ dhītā anopamā;
Tato aṭṭhaguṇaṃ dassaṃ,
hiraññaṃ ratanāni ca.

Sāhaṃ disvāna sambuddhaṃ,
lokajeṭṭhaṃ anuttaraṃ;
Tassa pādāni vanditvā,
ekamantaṃ upāvisiṃ.

So me dhammamadesesi,
anukampāya gotamo;
Nisinnā āsane tasmiṃ,
phusayiṃ tatiyaṃ phalaṃ.

Tato kesāni chetvāna,
pabbajiṃ anagāriyaṃ;
Ajja me sattamī ratti,
yato taṇhā visositā”ti.


…  Anopamā therī… .

15
0

Comments