3.1.2 Somanassacariya

“Punāparaṃ yadā homi,
indapatthe puruttame;
Kāmito dayito putto,
somanassoti vissuto.

Sīlavā guṇasampanno,
kalyāṇapaṭibhānavā;
Vuḍḍhāpacāyī hirīmā,
saṅgahesu ca kovido.

Tassa rañño patikaro,
ahosi kuhakatāpaso;
Ārāmaṃ mālāvacchañca,
ropayitvāna jīvati.

Tamahaṃ disvāna kuhakaṃ,
thusarāsiṃva ataṇḍulaṃ;
Dumaṃva anto susiraṃ,
kadaliṃva asārakaṃ.

Natthimassa sataṃ dhammo,
sāmaññāpagato ayaṃ;
Hirīsukkadhammajahito,
jīvitavuttikāraṇā.

Kupito ahu paccanto,
aṭavīhi parantihi;
Taṃ nisedhetuṃ gacchanto,
anusāsi pitā mamaṃ.

‘Mā pamajji tuvaṃ tāta,
jaṭilaṃ uggatāpanaṃ;
Yadicchakaṃ pavattehi,
sabbakāmadado hi so’.

Tamahaṃ gantvānupaṭṭhānaṃ,
Idaṃ vacanamabraviṃ;
‘Kacci te gahapati kusalaṃ,
Kiṃ vā te āharīyatu’.

Tena so kupito āsi,
kuhako mānanissito;
‘Ghātāpemi tuvaṃ ajja,
raṭṭhā pabbājayāmi vā’.

Nisedhayitvā paccantaṃ,
rājā kuhakamabravi;
‘Kacci te bhante khamanīyaṃ,
sammāno te pavattito’.

Tassa ācikkhatī pāpo,
kumāro yathā nāsiyo;
Tassa taṃ vacanaṃ sutvā,
āṇāpesi mahīpati.

‘Sīsaṃ tattheva chinditvā,
katvāna catukhaṇḍikaṃ;
Rathiyā rathiyaṃ dassetha,
sā gati jaṭilahīḷitā’.

Tattha kāraṇikā gantvā,
caṇḍā luddā akāruṇā;
Mātu aṅke nisinnassa,
ākaḍḍhitvā nayanti maṃ.

Tesāhaṃ evamavacaṃ,
bandhataṃ gāḷhabandhanaṃ;
‘Rañño dassetha maṃ khippaṃ,
rājakiriyāni atthi me’.

Te maṃ rañño dassayiṃsu,
pāpassa pāpasevino;
Disvāna taṃ saññāpesiṃ,
mamañca vasamānayiṃ.

So maṃ tattha khamāpesi,
mahārajjamadāsi me;
Sohaṃ tamaṃ dālayitvā,
pabbajiṃ anagāriyaṃ.

Na me dessaṃ mahārajjaṃ,
kāmabhogo na dessiyo;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā rajjaṃ pariccajin”ti.


Somanassacariyaṃ dutiyaṃ.

15
0

Comments