11.4 Padapūjakattheraapadāna

“Siddhatthassa bhagavato,
jātipupphamadāsahaṃ;
Pādesu satta pupphāni,
hāsenokiritāni me.

Tena kammenahaṃ ajja,
abhibhomi narāmare;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.

Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.

Samantagandhanāmāsuṃ,
terasa cakkavattino;
Ito pañcamake kappe,
cāturantā janādhipā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā padapūjako thero imā gāthāyo abhāsitthāti.


Padapūjakattherassāpadānaṃ catutthaṃ.

18
0

Comments