11.4 Padapūjakattheraapadāna
“Siddhatthassa bhagavato,
jātipupphamadāsahaṃ;
Pādesu satta pupphāni,
hāsenokiritāni me.
Tena kammenahaṃ ajja,
abhibhomi narāmare;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.
Samantagandhanāmāsuṃ,
terasa cakkavattino;
Ito pañcamake kappe,
cāturantā janādhipā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā padapūjako thero imā gāthāyo abhāsitthāti.
Padapūjakattherassāpadānaṃ catutthaṃ.
180