4.3.7 Vaṇijjāsutta
“Pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā— imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā”ti.
Sattamaṃ.
160
“Pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā— imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā”ti.
Sattamaṃ.