1.1.11 Paṭhamapatibbatāvimānavatthu

“Koñcā mayūrā diviyā ca haṃsā,
Vaggussarā kokilā sampatanti;
Pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ,
Anekacittaṃ naranārisevitaṃ.

Tatthacchasi devi mahānubhāve,
Iddhī vikubbanti anekarūpā;
Imā ca te accharāyo samantato,
Naccanti gāyanti pamodayanti ca.

Deviddhipattāsi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūtā,
Patibbatānaññamanā ahosiṃ;
Mātāva puttaṃ anurakkhamānā,
Kuddhāpihaṃ nappharusaṃ avocaṃ.

Sacce ṭhitā mosavajjaṃ pahāya,
Dāne ratā saṅgahitattabhāvā;
Annañca pānañca pasannacittā,
Sakkacca dānaṃ vipulaṃ adāsiṃ.

Tena metādiso vaṇṇo,
tena me idha mijjhati;
Uppajjanti ca me bhogā,
ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,
Manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā,
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Paṭhamapatibbatāvimānaṃ ekādasamaṃ.

15
0

Comments