23.4 Ārakkhadāyakattheraapadāna

“Siddhatthassa bhagavato,
vedi kārāpitā mayā;
Ārakkho ca mayā dinno,
sugatassa mahesino.

Tena kammavisesena,
na passiṃ bhayabheravaṃ;
Kuhiñci upapannassa,
tāso mayhaṃ na vijjati.

Catunnavutito kappe,
yaṃ vediṃ kārayiṃ pure;
Duggatiṃ nābhijānāmi,
vedikāya idaṃ phalaṃ.

Ito chaṭṭhamhi kappamhi,
apassenasanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti.


Ārakkhadāyakattherassāpadānaṃ catutthaṃ.

15
0

Comments