3.3.7 Dasaṅgasutta

Sāvatthiyaṃ viharati. “Dhātusova, bhikkhave, sattā saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti; micchāsaṅkappā…pe…  micchāvācā…  micchākammantā…  micchāājīvā…  micchāvāyāmā…  micchāsatino…  micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti; micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti; micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti; sammāsaṅkappā…pe…  sammāvācā…  sammākammantā…  sammāājīvā…  sammāvāyāmā…  sammāsatino…  sammāsamādhino…  sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandanti samenti; sammāvimuttino sammāvimuttīhi saddhiṃ saṃsandanti samentī”ti.


Sattamaṃ.


(Sabbattha atītānāgatapaccuppannaṃ kātabbaṃ.)


Sattannaṃ suttantānaṃ uddānaṃ

Asamāhitaṃ dussīlaṃ,
pañca sikkhāpadāni ca;
Satta kammapathā vuttā,
dasakammapathena ca;
Chaṭṭhaṃ aṭṭhaṅgiko vutto,
dasaṅgena ca sattamaṃ.


Kammapathavaggo tatiyo.

15
0

Comments