4.3.9 Kāḷabāhujātaka

“Yaṃ annapānassa pure labhāma,
Taṃ dāni sākhamigameva gacchati;
Gacchāma dāni vanameva rādha,
Asakkatā casma dhanañjayāya”.

“Lābho alābho yaso ayaso ca,
Nindā pasaṃsā ca sukhañca dukkhaṃ;
Ete aniccā manujesu dhammā,
Mā soci kiṃ socasi poṭṭhapāda”.

“Addhā tuvaṃ paṇḍitakosi rādha,
Jānāsi atthāni anāgatāni;
Kathaṃ nu sākhāmigaṃ dakkhisāma,
Niddhāvitaṃ rājakulatova jammaṃ”.

“Cāleti kaṇṇaṃ bhakuṭiṃ karoti,
Muhuṃ muhuṃ bhāyayate kumāre;
Sayameva taṃ kāhati kāḷabāhu,
Yenārakā ṭhassati annapānā”ti.


Kāḷabāhujātakaṃ navamaṃ.

16
0

Comments