4.7 Lasuṇadāyakattheraapadāna

“Himavantassāvidūre,
tāpaso āsahaṃ tadā;
Lasuṇaṃ upajīvāmi,
lasuṇaṃ mayhabhojanaṃ.

Khāriyo pūrayitvāna,
saṃghārāmamagacchahaṃ;
Haṭṭho haṭṭhena cittena,
saṃghassa lasuṇaṃ adaṃ.

Vipassissa naraggassa,
sāsane niratassahaṃ;
Saṃghassa lasuṇaṃ datvā,
kappaṃ saggamhi modahaṃ.

Ekanavutito kappe,
lasuṇaṃ yamadaṃ tadā;
Duggatiṃ nābhijānāmi,
lasuṇassa idaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā lasuṇadāyako thero imā gāthāyo abhāsitthāti.


Lasuṇadāyakattherassāpadānaṃ sattamaṃ.

16
0

Comments