1.4.5 Nissayasutta

“Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā nissayo dātabbo”ti?

“Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti…pe…  samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe…  diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle…pe…  adhicitte…  adhipaññāya samādapetuṃ. Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā nissayo dātabbo”ti.


Pañcamaṃ.

15
0

Comments