1. Tipitaka
  2. Suttantapiṭaka (Sutta)
  3. Saṃyuttanikāya (S)
  4. Nidānavaggasaṃyuttapāḷi
  5. 8 Lakkhaṇasaṃyutta
  6. 8.1 Paṭhamavagga

8.1.5 Asilomasutta

E
evame2025. 7. 30.

“Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe…  eso, bhikkhave, satto imasmiṃyeva rājagahe sūkariko ahosi…pe… .


Pañcamaṃ.

15
0

Comments

AboutPrivacy PolicyTerms of Service
EvameEvame