3.10 Dhātuvivaṇṇapetavatthu

“Antalikkhasmiṃ tiṭṭhanto,
Duggandho pūti vāyasi;
Mukhañca te kimayo pūtigandhaṃ,
Khādanti kiṃ kammamakāsi pubbe.

Tato satthaṃ gahetvāna,
okkantanti punappunaṃ;
Khārena paripphositvā,
okkantanti punappunaṃ.

Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
idaṃ dukkhaṃ nigacchasī”ti.

“Ahaṃ rājagahe ramme,
ramaṇīye giribbaje;
Issaro dhanadhaññassa,
supahūtassa mārisa.

Tassāyaṃ me bhariyā ca,
dhītā ca suṇisā ca me;
Tā mālaṃ uppalañcāpi,
paccagghañca vilepanaṃ;
Thūpaṃ harantiyo vāresiṃ,
taṃ pāpaṃ pakataṃ mayā.

Chaḷāsītisahassāni,
mayaṃ paccattavedanā;
Thūpapūjaṃ vivaṇṇetvā,
paccāma niraye bhusaṃ.

Ye ca kho thūpapūjāya,
vattante arahato mahe;
Ādīnavaṃ pakāsenti,
vivecayetha ne tato.

Imā ca passa āyantiyo,
Māladhārī alaṅkatā;
Mālāvipākaṃnubhontiyo,
Samiddhā ca tā yasassiniyo.

Tañca disvāna accheraṃ,
abbhutaṃ lomahaṃsanaṃ;
Namo karonti sappaññā,
vandanti taṃ mahāmuniṃ.

Sohaṃ nūna ito gantvā,
yoniṃ laddhāna mānusiṃ;
Thūpapūjaṃ karissāmi,
appamatto punappunan”ti.


Dhātuvivaṇṇapetavatthu dasamaṃ.


Cūḷavaggo tatiyo.


Tassuddānaṃ

Abhijjamāno kuṇḍiyo,
rathakārī bhusena ca;
Kumāro gaṇikā ceva,
dve luddā piṭṭhipūjanā;
Vaggo tena pavuccatīti.

17
0

Comments