5.4 Mettagūmāṇavapucchā

“Pucchāmi taṃ bhagavā brūhi me taṃ, (iccāyasmā mettagū)
Maññāmi taṃ vedaguṃ bhāvitattaṃ;
Kuto nu dukkhā samudāgatā ime,
_Ye keci lokasmimanekarūpā”. _

“Dukkhassa ve maṃ pabhavaṃ apucchasi, (mettagūti bhagavā)
Taṃ te pavakkhāmi yathā pajānaṃ;
Upadhinidānā pabhavanti dukkhā,
_Ye keci lokasmimanekarūpā. _

Yo ve avidvā upadhiṃ karoti,
Punappunaṃ dukkhamupeti mando;
Tasmā pajānaṃ upadhiṃ na kayirā,
_Dukkhassa jātippabhavānupassī”. _

“Yaṃ taṃ apucchimha akittayī no,
Aññaṃ taṃ pucchāma tadiṅgha brūhi;
Kathaṃ nu dhīrā vitaranti oghaṃ,
Jātiṃ jaraṃ sokapariddavañca;
Taṃ me muni sādhu viyākarohi,
_Tathā hi te vidito esa dhammo”. _

“Kittayissāmi te dhammaṃ, (mettagūti bhagavā)
Diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ,
_Tare loke visattikaṃ”. _

“Tañcāhaṃ abhinandāmi,
mahesi dhammamuttamaṃ;
Yaṃ viditvā sato caraṃ,
_tare loke visattikaṃ”. _

“Yaṃ kiñci sampajānāsi, (mettagūti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Etesu nandiñca nivesanañca,
_Panujja viññāṇaṃ bhave na tiṭṭhe. _

Evaṃvihārī sato appamatto,
Bhikkhu caraṃ hitvā mamāyitāni;
Jātiṃ jaraṃ sokapariddavañca,
_Idheva vidvā pajaheyya dukkhaṃ”. _

“Etābhinandāmi vaco mahesino,
Sukittitaṃ gotamanūpadhīkaṃ;
Addhā hi bhagavā pahāsi dukkhaṃ,
_Tathā hi te vidito esa dhammo. _

Te cāpi nūnappajaheyyu dukkhaṃ,
Ye tvaṃ muni aṭṭhitaṃ ovadeyya;
Taṃ taṃ namassāmi samecca nāga,
_Appeva maṃ bhagavā aṭṭhitaṃ ovadeyya”. _

“Yaṃ brāhmaṇaṃ vedagumābhijaññā,
Akiñcanaṃ kāmabhave asattaṃ;
Addhā hi so oghamimaṃ atāri,
_Tiṇṇo ca pāraṃ akhilo akaṅkho. _

Vidvā ca yo vedagū naro idha,
Bhavābhave saṅgamimaṃ visajja;
So vītataṇho anīgho nirāso,
_Atāri so jātijaranti brūmī”ti. _


Mettagūmāṇavapucchā catutthī.

14
0

Comments