10.4 Sūcidāyakattheraapadāna

“Kammārohaṃ pure āsiṃ,
bandhumāyaṃ puruttame;
Sūcidānaṃ mayā dinnaṃ,
vipassissa mahesino.

Vajiraggasamaṃ ñāṇaṃ,
hoti kammena tādisaṃ;
Virāgomhi vimuttomhi,
pattomhi āsavakkhayaṃ.

Atīte ca bhave sabbe,
vattamāne canāgate;
Ñāṇena viciniṃ sabbaṃ,
sūcidānassidaṃ phalaṃ.

Ekanavutito kappe,
sattāsuṃ vajiravhayā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.


Sūcidāyakattherassāpadānaṃ catutthaṃ.

16
0

Comments