33.8 Sumanāveḷiyattheraapadāna

“Vessabhussa bhagavato,
lokajeṭṭhassa tādino;
Sabbe janā samāgamma,
mahāpūjaṃ karonti te.

Sudhāya piṇḍaṃ katvāna,
āveḷaṃ sumanāyahaṃ;
Sīhāsanassa purato,
abhiropesahaṃ tadā.

Sabbe janā samāgamma,
pekkhanti pupphamuttamaṃ;
Kenidaṃ pūjitaṃ pupphaṃ,
buddhaseṭṭhassa tādino.

Tena cittappasādena,
nimmānaṃ upapajjahaṃ;
Anubhomi sakaṃ kammaṃ,
pubbe sukatamattano.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbesānaṃ piyo homi,
pupphapūjāyidaṃ phalaṃ.

Nābhijānāmi kāyena,
vācāya uda cetasā;
Saṃyatānaṃ tapassīnaṃ,
kataṃ akkositaṃ mayā.

Tena sucaritenāhaṃ,
cittassa paṇidhīhi ca;
Sabbesaṃ pūjito homi,
anakkosassidaṃ phalaṃ.

Ito ekādase kappe,
sahassārosi khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sumanāveḷiyo thero imā gāthāyo abhāsitthāti.


Sumanāveḷiyattherassāpadānaṃ aṭṭhamaṃ.

18
0

Comments