2.1.6 Dutiyasamaṇasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca—

“pañcime, rādha, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho…pe…  viññāṇupādānakkhandho. Ye hi keci, rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe…  sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.


Chaṭṭhaṃ.

15
0

Comments