8.6 Tiṇasantharadāyakattheraapadāna

“Himavantassāvidūre,
mahājātassaro ahu;
Satapattehi sañchanno,
nānāsakuṇamālayo.

Tamhi nhatvā ca pitvā ca,
avidūre vasāmahaṃ;
Addasaṃ samaṇānaggaṃ,
gacchantaṃ anilañjase.

Mama saṅkappamaññāya,
satthā loke anuttaro;
Abbhato oruhitvāna,
bhūmiyaṃṭhāsi tāvade.

Visāṇena tiṇaṃ gayha,
nisīdanamadāsahaṃ;
Nisīdi bhagavā tattha,
tisso lokagganāyako.

Sakaṃ cittaṃ pasādetvā,
avandi lokanāyakaṃ;
Paṭikuṭiko apasakkiṃ,
nijjhāyanto mahāmuniṃ.

Tena cittappasādena,
nimmānaṃ upapajjahaṃ;
Duggatiṃ nābhijānāmi,
santharassa idaṃ phalaṃ.

Ito dutiyake kappe,
miga sammatakhattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tiṇasantharadāyako thero imā gāthāyo abhāsitthāti.


Tiṇasantharadāyakattherassāpadānaṃ chaṭṭhaṃ.

16
0

Comments