6.1 Vidhūpanadāyakattheraapadāna

“Padumuttarabuddhassa,
lokajeṭṭhassa tādino;
Bījanikā mayā dinnā,
dvipadindassa tādino.

Sakaṃ cittaṃ pasādetvā,
paggahetvāna añjaliṃ;
Sambuddhamabhivādetvā,
pakkamiṃ uttarāmukho.

Bījaniṃ paggahetvāna,
satthā lokagganāyako;
Bhikkhusaṃghe ṭhito santo,
imā gāthā abhāsatha.

‘Iminā bījanidānena,
cittassa paṇidhīhi ca;
Kappānaṃ satasahassaṃ,
vinipātaṃ na gacchati’.

Āraddhavīriyo pahitatto,
Cetoguṇasamāhito;
Jātiyā sattavassohaṃ,
Arahattaṃ apāpuṇiṃ.

Saṭṭhikappasahassamhi,
bījamānasanāmakā;
Soḷasāsiṃsu rājāno,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā vidhūpanadāyako thero imā gāthāyo abhāsitthāti.


Vidhūpanadāyakattherassāpadānaṃ paṭhamaṃ.

14
0

Comments