2.2.3 Aniccasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca—

“‘aniccaṃ, aniccan’ti, bhante, vuccati. Katamaṃ nu kho, bhante, aniccan”ti?

“Rūpaṃ kho, rādha, aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Evaṃ passaṃ…pe…  nāparaṃ itthattāyāti pajānātī”ti.


Tatiyaṃ.

16
0

Comments