2.1.7 Mātaṅgacariya

“Punāparaṃ yadā homi,
jaṭilo uggatāpano;
Mātaṅgo nāma nāmena,
sīlavā susamāhito.

Ahañca brāhmaṇo eko,
gaṅgākūle vasāmubho;
Ahaṃ vasāmi upari,
heṭṭhā vasati brāhmaṇo.

Vicaranto anukūlamhi,
uddhaṃ me assamaddasa;
Tattha maṃ paribhāsetvā,
abhisapi muddhaphālanaṃ.

Yadihaṃ tassa pakuppeyyaṃ,
yadi sīlaṃ na gopaye;
Oloketvānahaṃ tassa,
kareyyaṃ chārikaṃ viya.

Yaṃ so tadā maṃ abhisapi,
kupito duṭṭhamānaso;
Tasseva matthake nipati,
yogena taṃ pamocayiṃ.

Anurakkhiṃ mama sīlaṃ,
nārakkhiṃ mama jīvitaṃ;
Sīlavā hi tadā āsiṃ,
bodhiyāyeva kāraṇā”ti.


Mātaṅgacariyaṃ sattamaṃ.

15
0

Comments