4.2.6 Sasapaṇḍitajātaka

“Satta me rohitā macchā,
udakā thalamubbhatā;
Idaṃ brāhmaṇa me atthi,
etaṃ bhutvā vane vasa”.

“Dussa me khettapālassa,
rattibhattaṃ apābhataṃ;
Maṃsasūlā ca dve godhā,
ekañca dadhivārakaṃ;
Idaṃ brāhmaṇa me atthi,
etaṃ bhutvā vane vasa”.

“Ambapakkaṃ dakaṃ sītaṃ,
Sītacchāyā manoramā;
Idaṃ brāhmaṇa me atthi,
Etaṃ bhutvā vane vasa”.

“Na sasassa tilā atthi,
Na muggā napi taṇḍulā;
Iminā agginā pakkaṃ,
Mamaṃ bhutvā vane vasā”ti.


Sasapaṇḍitajātakaṃ chaṭṭhaṃ.

15
0

Comments