1.2.5 Bhadditthivimānavatthu

“Nīlā pītā ca kāḷā ca,
mañjiṭṭhā atha lohitā;
Uccāvacānaṃ vaṇṇānaṃ,
kiñjakkhaparivāritā.

Mandāravānaṃ pupphānaṃ,
mālaṃ dhāresi muddhani;
Nayime aññesu kāyesu,
rukkhā santi sumedhase.

Kena kāyaṃ upapannā,
tāvatiṃsaṃ yasassinī;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Bhadditthikāti maṃ aññaṃsu,
Kimilāyaṃ upāsikā;
Saddhā sīlena sampannā,
Saṃvibhāgaratā sadā.

Acchādanañca bhattañca,
senāsanaṃ padīpiyaṃ;
Adāsiṃ ujubhūtesu,
vippasannena cetasā.

Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāgataṃ.

Uposathaṃ upavasissaṃ,
sadā sīlesu saṃvutā;
Saññamā saṃvibhāgā ca,
vimānaṃ āvasāmahaṃ.

Pāṇātipātā viratā,
musāvādā ca saññatā;
Theyyā ca aticārā ca,
majjapānā ca ārakā.

Pañcasikkhāpade ratā,
Ariyasaccāna kovidā;
Upāsikā cakkhumato,
Appamādavihārinī;
Katāvāsā katakusalā tato cutā,
Sayaṃpabhā anuvicarāmi nandanaṃ.

Bhikkhū cāhaṃ paramahitānukampake,
Abhojayiṃ tapassiyugaṃ mahāmuniṃ;
Katāvāsā katakusalā tato cutā,
Sayaṃpabhā anuvicarāmi nandanaṃ.

Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ,
Uposathaṃ satatamupāvasiṃ ahaṃ;
Katāvāsā katakusalā tato cutā,
Sayaṃpabhā anuvicarāmi nandanan”ti.


Bhadditthivimānaṃ pañcamaṃ.

16
0

Comments