23.7 Sovaṇṇavaṭaṃsakiyattheraapadāna

“Uyyānabhūmiṃ niyyanto,
addasaṃ lokanāyakaṃ;
Vaṭaṃsakaṃ gahetvāna,
sovaṇṇaṃ sādhunimmitaṃ.

Sīghaṃ tato samāruyha,
hatthikkhandhagato ahaṃ;
Buddhassa abhiropesiṃ,
sikhino lokabandhuno.

Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.

Sattavīse ito kappe,
eko āsiṃ janādhipo;
Mahāpatāpanāmena,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sovaṇṇavaṭaṃsakiyo thero imā gāthāyo abhāsitthāti.


Sovaṇṇavaṭaṃsakiyattherassāpadānaṃ sattamaṃ.

16
0

Comments