7.7.3 Chattaṅgapañha

“Bhante nāgasena, ‘chattassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, chattaṃ upari muddhani carati; evameva kho, mahārāja, yoginā yogāvacarena kilesānaṃ upari muddhani carena bhavitabbaṃ. Idaṃ, mahārāja, chattassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, chattaṃ muddhanupatthambhaṃ hoti; evameva kho, mahārāja, yoginā yogāvacarena yoniso manasikārupatthambhena bhavitabbaṃ. Idaṃ, mahārāja, chattassa dutiyaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, chattaṃ vātātapameghavuṭṭhiyo paṭihanati; evameva kho, mahārāja, yoginā yogāvacarena nānāvidhadiṭṭhiputhusamaṇabrāhmaṇānaṃ matavāta-tividhaggisantāpakilesavuṭṭhiyo paṭihantabbā. Idaṃ, mahārāja, chattassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Yathāpi chattaṃ vipulaṃ,
acchiddaṃ thirasaṃhitaṃ;
Vātātapaṃ nivāreti,
mahatī meghavuṭṭhiyo.

Tatheva buddhaputtopi,
sīlachattadharo suci;
Kilesavuṭṭhiṃ vāreti,
santāpatividhaggayo’”ti.


Chattaṅgapañho tatiyo.

15
0

Comments