1.7.2.8 Dutiyabāhuppacālakasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā…pe… .

**“Na bāhuppacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (18:163)

Na bāhuppacālakaṃ antaraghare nisīditabbaṃ. Bāhuṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare nisīdati bāhuṃ olambento, āpatti dukkaṭassa.

Anāpatti—  asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.


Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments