10.6 Tipupphiyattheraapadāna

“Migaluddo pure āsiṃ,
araññe kānane ahaṃ;
Pāṭaliṃ haritaṃ disvā,
tīṇi pupphāni okiriṃ.

Patitapattāni gaṇhitvā,
bahi chaḍḍesahaṃ tadā;
Antosuddhaṃ bahisuddhaṃ,
suvimuttaṃ anāsavaṃ.

Sammukhā viya sambuddhaṃ,
vipassiṃ lokanāyakaṃ;
Pāṭaliṃ abhivādetvā,
tattha kālaṅkato ahaṃ.

Ekanavutito kappe,
yaṃ bodhimabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
bodhipūjāyidaṃ phalaṃ.

Samantapāsādikā nāma,
terasāsiṃsu rājino;
Ito tettiṃsakappamhi,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tipupphiyo thero imā gāthāyo abhāsitthāti.


Tipupphiyattherassāpadānaṃ chaṭṭhaṃ.

16
0

Comments