4.4.9 Bāverujātaka

“Adassanena morassa,
sikhino mañjubhāṇino;
Kākaṃ tattha apūjesuṃ,
maṃsena ca phalena ca.

Yadā ca sarasampanno,
moro bāverumāgamā;
Atha lābho ca sakkāro,
vāyasassa ahāyatha.

Yāva nuppajjatī buddho,
dhammarājā pabhaṅkaro;
Tāva aññe apūjesuṃ,
puthū samaṇabrāhmaṇe.

Yadā ca sarasampanno,
buddho dhammaṃ adesayi;
Atha lābho ca sakkāro,
titthiyānaṃ ahāyathā”ti.


Bāverujātakaṃ navamaṃ.

16
0

Comments