4.4.9 Bāverujātaka
“Adassanena morassa,
sikhino mañjubhāṇino;
Kākaṃ tattha apūjesuṃ,
maṃsena ca phalena ca.
Yadā ca sarasampanno,
moro bāverumāgamā;
Atha lābho ca sakkāro,
vāyasassa ahāyatha.
Yāva nuppajjatī buddho,
dhammarājā pabhaṅkaro;
Tāva aññe apūjesuṃ,
puthū samaṇabrāhmaṇe.
Yadā ca sarasampanno,
buddho dhammaṃ adesayi;
Atha lābho ca sakkāro,
titthiyānaṃ ahāyathā”ti.
Bāverujātakaṃ navamaṃ.
160