5.1.2 Subhūtattheragāthā

“Ayoge yuñjamattānaṃ,
puriso kiccamicchako;
Carañce nādhigaccheyya,
‘taṃ me dubbhagalakkhaṇaṃ’.

Abbūḷhaṃ aghagataṃ vijitaṃ,
Ekañce ossajeyya kalīva siyā;
Sabbānipi ce ossajeyya andhova siyā,
Samavisamassa adassanato.

Yañhi kayirā tañhi vade,
yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ,
parijānanti paṇḍitā.

Yathāpi ruciraṃ pupphaṃ,
vaṇṇavantaṃ agandhakaṃ;
Evaṃ subhāsitā vācā,
aphalā hoti akubbato.

Yathāpi ruciraṃ pupphaṃ,
Vaṇṇavantaṃ sugandhakaṃ;
Evaṃ subhāsitā vācā,
Saphalā hoti kubbato”ti.


…  Subhūto thero… .

15
0

Comments