47.1 Sālakusumiyattheraapadāna

“Parinibbute bhagavati,
jalajuttamanāmake;
Āropitamhi citake,
sālapupphamapūjayiṃ.

Satasahassito kappe,
Yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
Citapūjāyidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo abhāsitthāti.


Sālakusumiyattherassāpadānaṃ paṭhamaṃ.

16
0

Comments