2.1.12 Tatiyanāgavimānavatthu

“Ko nu dibbena yānena,
sabbasetena hatthinā;
Tūriyatāḷitanigghoso,
antalikkhe mahīyati.

Devatā nusi gandhabbo,
adu sakko purindado;
Ajānantā taṃ pucchāma,
kathaṃ jānemu taṃ mayan”ti.

“Namhi devo na gandhabbo,
nāpi sakko purindado;
Sudhammā nāma ye devā,
tesaṃ aññataro ahan”ti.

“Pucchāma devaṃ sudhammaṃ,
Puthuṃ katvāna añjaliṃ;
Kiṃ katvā mānuse kammaṃ,
Sudhammaṃ upapajjatī”ti.

“Ucchāgāraṃ tiṇāgāraṃ,
vatthāgārañca yo dade;
Tiṇṇaṃ aññataraṃ datvā,
sudhammaṃ upapajjatī”ti.


Tatiyanāgavimānaṃ dvādasamaṃ.

15
0

Comments