12.7 Buddhasaññakattheraapadāna

“Yadā vipassī lokaggo,
āyusaṅkhāramossaji;
Pathavī sampakampittha,
medanī jalamekhalā.

Otataṃ vitthataṃ mayhaṃ,
suvicittavaṭaṃsakaṃ;
Bhavanampi pakampittha,
buddhassa āyusaṅkhaye.

Tāso mayhaṃ samuppanno,
bhavane sampakampite;
Uppādo nu kimatthāya,
āloko vipulo ahu.

Vessavaṇo idhāgamma,
nibbāpesi mahājanaṃ;
Pāṇabhūte bhayaṃ natthi,
ekaggā hotha saṃvutā.

Aho buddhā aho dhammā,
aho no satthu sampadā;
Yasmiṃ uppajjamānamhi,
pathavī sampakampati.

Buddhānubhāvaṃ kittetvā,
kappaṃ saggamhi modahaṃ;
Avasesesu kappesu,
kusalaṃ caritaṃ mayā.

Ekanavutito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
buddhasaññāyidaṃ phalaṃ.

Ito cuddasakappamhi,
rājā āsiṃ patāpavā;
Samito nāma nāmena,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.


Buddhasaññakattherassāpadānaṃ sattamaṃ.

15
0

Comments