1.2.2.1 Anuloma

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā sotindriyanti?

Sotindriyaṃ indriyañceva sotindriyañca. Avasesā indriyā na sotindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā ghānindriyanti?

Ghānindriyaṃ indriyañceva ghānindriyañca. Avasesā indriyā na ghānindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā jivhindriyanti?

Jivhindriyaṃ indriyañceva jivhindriyañca. Avasesā indriyā na jivhindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā kāyindriyanti?

Kāyindriyaṃ indriyañceva kāyindriyañca. Avasesā indriyā na kāyindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā manindriyanti?

Manindriyaṃ indriyañceva manindriyañca. Avasesā indriyā na manindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā itthindriyanti?

Itthindriyaṃ indriyañceva itthindriyañca. Avasesā indriyā na itthindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā purisindriyanti?

Purisindriyaṃ indriyañceva purisindriyañca. Avasesā indriyā na purisindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā jīvitindriyanti?

Jīvitindriyaṃ indriyañceva jīvitindriyañca. Avasesā indriyā na jīvitindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā sukhindriyanti?

Sukhindriyaṃ indriyañceva sukhindriyañca. Avasesā indriyā na sukhindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā dukkhindriyanti?

Dukkhindriyaṃ indriyañceva dukkhindriyañca. Avasesā indriyā na dukkhindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā somanassindriyanti?

Somanassindriyaṃ indriyañceva somanassindriyañca. Avasesā indriyā na somanassindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā domanassindriyanti?

Domanassindriyaṃ indriyañceva domanassindriyañca. Avasesā indriyā na domanassindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā upekkhindriyanti?

Upekkhindriyaṃ indriyañceva upekkhindriyañca. Avasesā indriyā na upekkhindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā saddhindriyanti?

Saddhindriyaṃ indriyañceva saddhindriyañca. Avasesā indriyā na saddhindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā vīriyindriyanti?

Vīriyindriyaṃ indriyañceva vīriyindriyañca. Avasesā indriyā na vīriyindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā satindriyanti?

Satindriyaṃ indriyañceva satindriyañca. Avasesā indriyā na satindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā samādhindriyanti?

Samādhindriyaṃ indriyañceva samādhindriyañca. Avasesā indriyā na samādhindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā paññindriyanti?

Paññindriyaṃ indriyañceva paññindriyañca. Avasesā indriyā na paññindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā anaññātaññassāmītindriyanti?

Anaññātaññassāmītindriyaṃ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā na anaññātaññassāmītindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā aññindriyanti?

Aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṃ.

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

»  Sotaṃ sotindriyanti?

Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca.

«  Indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .

»  Sotaṃ sotindriyanti?

Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca.

«  Indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

»  Ghānaṃ ghānindriyanti? Āmantā.

«  Indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .

»  Ghānaṃ ghānindriyanti? Āmantā.

«  Indriyā aññātāvindriyanti? Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

»  Jivhā jivhindriyanti? Āmantā.

«  Indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .

»  Jivhā jivhindriyanti? Āmantā.

«  Indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

»  Kāyo kāyindriyanti?

Kāyindriyaṃ ṭhapetvā avaseso kāyo na kāyindriyaṃ. Kāyindriyaṃ kāyo ceva kāyindriyañca.

«  Indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .

»  Kāyo kāyindriyanti?

Kāyindriyaṃ ṭhapetvā avaseso kāyo, na kāyindriyaṃ. Kāyindriyaṃ kāyo ceva kāyindriyañca.

«  Indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

»  Mano manindriyanti? Āmantā.

«  Indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .

»  Mano manindriyanti? Āmantā.

«  Indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

»  Itthī itthindriyanti? No.

«  Indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .

»  Itthī itthindriyanti? No.

«  Indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

»  Puriso purisindriyanti? No.

«  Indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .

»  Puriso purisindriyanti? No.

«  Indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

»  Jīvitaṃ jīvitindriyanti? Āmantā.

«  Indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .

»  Jīvitaṃ jīvitindriyanti? Āmantā.

«  Indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

»  Sukhaṃ sukhindriyanti? Āmantā…pe… .

»  Dukkhaṃ dukkhindriyanti? Āmantā…pe… .

»  Somanassaṃ somanassindriyanti? Āmantā…pe… .

»  Domanassaṃ domanassindriyanti? Āmantā…pe… .

»  Upekkhā upekkhindriyanti?

Upekkhindriyaṃ ṭhapetvā avasesā upekkhā, na upekkhindriyaṃ. Upekkhindriyaṃ upekkhā ceva upekkhindriyañca.

«  Indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .

»  Upekkhā upekkhindriyanti?

Upekkhindriyaṃ ṭhapetvā avasesā upekkhā, na upekkhindriyaṃ. Upekkhindriyaṃ upekkhā ceva upekkhindriyañca.

«  Indriyā aññātāvindriyanti?

Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.

»  Saddhā saddhindriyanti? Āmantā…pe… .

»  Vīriyaṃ vīriyindriyanti? Āmantā…pe… .

»  Sati satindriyanti? Āmantā…pe… .

»  Samādhi samādhindriyanti? Āmantā…pe… .

»  Paññā paññindriyanti? Āmantā…pe… .

»  Anaññātaññassāmīti anaññātaññassāmītindriyanti? Āmantā…pe… .

»  Aññaṃ aññindriyanti? Āmantā…pe… .

»  Aññātāvī aññātāvindriyanti? Āmantā.

«  Indriyā cakkhundriyanti?

Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .

»  Aññātāvī aññātāvindriyanti? Āmantā.

«  Indriyā aññindriyanti? Aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṃ.

14
0

Comments