5.6 Padumacchadaniyattheraapadāna

“Nibbute lokanāthamhi,
vipassimhaggapuggale;
Suphullapadumaṃ gayha,
citamāropayiṃ ahaṃ.

Āropite ca citake,
vehāsaṃ nabhamuggami;
Ākāse chadanaṃ katvā,
citakamhi adhārayi.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Sattatālīsito kappe,
padumissaranāmako;
Cāturanto vijitāvī,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā padumacchadaniyo thero imā gāthāyo abhāsitthāti.


Padumacchadaniyattherassāpadānaṃ chaṭṭhaṃ.

15
0

Comments